+86-=====          admin@hiuierpack.com         .  +८६== २== ।
Please Choose Your Language
You are here: गृहम्‌ » ब्लॉग 1 . » उद्योग समाचार 1 . » मद्य-रहित-बीयरस्य भविष्यं 'energy पेयम्' अस्ति वा?

किं मद्य-रहितस्य बियरस्य भविष्यं 'ऊर्जा-पेयम्'?

दृश्य: 0     लेखक: 忘 书 प्रकाशन समय: 2024-07-04 उत्पत्ति: सूजी 10 .

जिज्ञासा 1 .

फेसबुक साझेदार बटन 1 .
ट्विटर साझेदार बटन .
रेखा साझेदार बटन 1 .
WeChat साझेदार बटन 1 .
लिङ्क्डइन साझाकरण बटन .
Pinterest साझेदार बटन .
WhatsApp साझेदार बटन .
काकाओ साझेदार बटन 1 .
स्नैपचैट साझाकरण बटन .
This Sharing बटन साझा करें .
किं मद्य-रहितस्य बियरस्य भविष्यं 'ऊर्जा-पेयम्'?

मद्य-रहितस्य भविष्यत् अस्ति । बीयर 'ऊर्जा पेय '?


मद्यमण्डले, किं भवन्तः भ्रूभङ्गं करिष्यन्ति यदि भवन्तः मद्य-रहितं बीयरं पिबन्ति?

बियरं पेयम् .

जन्मतः आरभ्य मद्यरहितः बियरः 'wine इत्यस्य विषमस्थितौ एव आसीत् । परन्तु तत् अन्तिमेषु वर्षेषु परिवर्तमानम् अस्ति : जर्मनीदेशे, यत्र बीयरसंस्कृतिः प्रबलः अस्ति, तत्र उपभोक्तृषु मद्यरहितं बीयरं 'एन्नर्जी पेयरूपेण लोकप्रियतां प्राप्नोति,' २०१९ तमे वर्षे उपभोगेन सह प्रायः दुगुणं यत् दशकपूर्वं आसीत् आस्ट्रिया, स्पेन, अन्येषु देशेषु च, बियर-विपण्ये मद्य-रहितस्य बियरस्य भागः अपि आकाशगतिम् अकरोत् । 'भूते, जनाः केवलं तदा अमद्यस्य बीयरं पिबन्ति यदा तेषां चालनं कर्तव्यम् आसीत्, परन्तु अद्यत्वे अमद्यस्य बीयरं पिबितुं लज्जा नास्ति, भवान् चालयति वा न वा,' इति वदति एलिसा रौस्, स्टोर्टेबेकरस्य प्रवक्त्री, जर्मन-स्टौट् ब्राण्डस्य प्रवक्त्री।


निम्न-मद्य-बीयर, 'मद्य-रहित-बीयर,' इति अपि ज्ञायते, ' सामान्यतया 0.5% तः न्यूनं मद्यं युक्तं पेयं निर्दिशति परन्तु तदपि बीयरस्य स्वादं धारयति यतो हि अस्मिन् प्रायः मद्यं नास्ति तथा च स्वास्थ्याय अहानिकारकं भवति, तस्य व्यापकः उपभोक्तृसमूहः उच्चतरदर्शकस्वीकारः च अस्ति । अन्तिमेषु वर्षेषु प्रमुखाः बीयर-निर्मातृभिः तस्य प्रतिबिम्बं स्वस्थ-पेयरूपेण निर्मितम् अस्ति तथा च क्रीडा-विपणनस्य केन्द्रं कृतम् अस्ति:


सर्वाधिकं प्रसिद्धं उदाहरणं कतारदेशे २०२२ तमे वर्षे विश्वकपः अस्ति, यत्र प्रशंसकानां कृते फीफा-नगरस्य कतार-सर्वकारस्य च वार्ताकारस्य अनन्तरं वार्तायां, इस्लामिक-देशस्य सर्वकारस्य च वार्तायां गमनस्य अनन्तरं स्टैण्ड्-मध्ये प्रशंसकानां कृते प्रशंसकानां अनुमतिः आसीत् विश्वकपः मुक्तः अभवत् यतोहि बुडवेसरः स्वस्य प्रशंसकान् बुडवेसरजीरो इत्यस्य अमद्यं संस्करणं प्रस्तावितवान्।


यदा बुडवेसर शून्यः २०२० तमे वर्षे आरब्धः तदा बुडवेसरः 'शून्यमद्यं, शून्यसमझौता' नारा आसीत्, 'फ्लैश' वेड् इत्यस्य सह-संस्थापकरूपेण नियुक्तः, ततः ब्राण्डस्य प्रवक्ता अपि जलक्रीडकः इति चयनं कृतवान् अतः आरम्भादेव बुडवेसरः स्पोर्ट्स् मार्केटिङ्ग् इत्यत्र पणः, अ-मद्य-बीयरस्य स्वस्थ-सम्पत्तयः खादितुम् निश्चितः अस्ति ।


पेरोनी लाइबेरा 0.0%, जापानी-पेय-विशालकायस्य गैर-मद्य-उप-ब्राण्ड्-संस्थायाः फार्मूला वन-नगरस्य एस्टन् मार्टिन्-दलस्य सदस्यतां प्राप्तवती अस्ति । 'ड्राइवर-मद्यस्य एकं गिलासं, बन्धुजनाः अस्माकं कृते अश्रु-रेखाः द्वौ पङ्क्तौ, अस्मिन् सहकारेण आनितः आघातः शतक-उच्च-पञ्च-शताब्द्याः 'स्लाम-डङ्क्' इत्यस्मात् न्यूनः नास्ति।


हेनेकेन् (हेनेकेन्), अन्यः प्रमुखः बीयर-विशालकायः, अपि स्वस्य गैर-मद्य-बीयर-'heineken 0.0' इत्यस्य गहन-सर्व-गोल-प्रचारस्य अपि विशाल-संसाधनं समर्पितवान्, यत् यूईएफए कप, यूरोपीय-कप, F1 तथा MLS इत्यादीनां शीर्ष-प्रतियोगितासु दृश्यते


मद्य-रहितस्य बियरस्य प्रवेशः यूरोपे केषुचित् लघु-मध्यम-क्रीडा-कार्यक्रमेषु अपि उन्मत्ततरः अस्ति । त्रियाथ्लोन, मैराथन, बाइक रेस... पुनः आपूर्ति बिन्दु पर परोक्षित गैर-मद्य-बीयर अधिकांश धावकानां प्रियः विकल्पः अभवत्। तेषां कृते स्वेदस्य अनन्तरं रेखायाः प्रहारस्य अनन्तरं बीयरस्य काचः इव किमपि नास्ति। एर्डिङ्गर्, उदाहरणार्थं, जर्मनीदेशस्य प्रसिद्धेषु बियर-ब्राण्ड्-मध्ये एकः, स्वस्य मद्य-रहितं बियरं 'आइसोटोनिक, विटामिन-समृद्ध-' ऊर्जा-पेयस्य रूपेण विपणनं कृतवान् यत् बर्लिन-मॅरेथॉन्-इत्यादिषु क्रीडा-कार्यक्रमेषु निःशुल्कं परोक्ष्यते


बीयरं क्रीडा च, एषा अविभाज्य-आनन्दशत्रु-युग्मम् अस्ति। प्रथमं अस्ति यत् तेषां प्राथमिकदर्शकाः अत्यन्तं अतिव्याप्ताः सन्ति: २० तथा ३५ वर्षाणां मध्ये युवकाः सन्ति द्वितीयं, टिप्सी-राज्यं खलु उत्प्रेरक-भूमिकां कर्तुं शक्नोति, येन क्रीडायाः अपीलः उच्चस्तरीयं भवति |. अफलाइन-क्रीडासु गत्वा, भवन्तः सर्वत्र श्रमिक-मजदूरी-बायर-हॅकिंग्-करणं द्रष्टुं शक्नुवन्ति । यदा भवन्तः एकं मित्रं क्रीडां द्रष्टुं आमन्त्रयन्ति तदा प्रथमं भवता कर्तव्यं यत् भवन्तः अवश्यं बीयरस्य एकं प्रकरणं ग्रहणं कुर्वन्तु।

परन्तु पूर्वं दीर्घकालं यावत् सीपी-समूहस्य अयं समूहः सहजतया द्वन्द्व-सङ्घर्षेण, हिंसायाः च सह सम्बद्धः अस्ति, यत् फुटबॉल-गुण्डैः प्रतिनिधिता अस्ति, ये मद्यस्य उपयोगं कुर्वन्ति, येन ते कष्टं कर्तुं मद्यस्य उपयोगं कुर्वन्ति अत एव यूरोपे बहवः प्रमुखाः फुटबॉल-प्रतियोगिताः अधुना मैच-काले क्रीडाङ्गणे परिसरे च मद्यपानं प्रतिषिद्धं कुर्वन्ति ।


जनसमूहस्य कृते, बीयरं विना क्रीडा सर्वदा आत्मानं अभावयति। अन्तिमेषु वर्षेषु निषेधस्य उन्मूलनस्य आह्वानं वर्धमानम् अस्ति । मद्य-रहित-बीयरस्य उदयः वार्तायां अधिकं सम्भवः अभवत् । प्रेक्षकाः अद्यापि मद्यस्य सूक्ष्मगन्धं पिबितुं शक्नुवन्ति, उपरि व्यसनं विक्षिप्ततां च चिन्तां विना मद्यस्य सूक्ष्मगन्धं पिबितुं शक्नुवन्ति ।


किं च रोचकं यत् मद्यस्य बीयरं विना क्रीडायाः मार्गः नियमितव्यापारसाझेदारी नास्ति। बहवः क्रीडकाः अपि पेयस्य अत्यन्तं न्यूनं मद्यं यथार्थतया आनन्दयन्ति ।


लोकप्रियः विश्वासः अस्ति यत् मद्यं यकृत् भारं करोति, यत् प्रोटीनसंश्लेषणं शरीरस्य पुनर्प्राप्तिः च प्रभावितं करोति । अतः अधिकांशः क्रीडकाः स्वस्य शेषं करियरं यावत् मद्यात् दूरं तिष्ठन्ति। मद्य-रहितस्य बियरस्य सौन्दर्यं यत् एतत् एतत् दुष्प्रभावं न्यूनीकरोति । तदतिरिक्तं, मद्य-रहितं बियरं मानव-रक्तस्य इव विद्युत्-विलेय-सान्द्रतां प्रायः समानं भवति, यस्य अर्थः अस्ति यत् तस्य उपयोगः समस्थानिक-पेयरूपेण, अथवा 'विद्युत्-जल-जलस्य रूपेण कर्तुं शक्यते, यथा वयं प्रायः तत् वदामः बीयर-मध्ये ५०-अधिक-फेनोलिक-पदार्थैः सह मिलित्वा शरीरे शोथं अपि न्यूनीकर्तुं शक्नोति । चोटैः सह संघर्षं कुर्वतां केषाञ्चन क्रीडकानां कृते, एतत् जलीकरणप्रभावेन सह पुनर्स्थापनीयं पेयं भवति ।


एतत् विचारं सम्यक् सिद्धयितुं केचन शिक्षाविदः द्विगुण-अन्धनियन्त्रितपरीक्षाः अपि कृतवन्तः । २००९ तमे वर्षे जर्मन-देशस्य शोधकर्त्री जोहान्स-शेयरः २७७ प्रतिभागिनः गृहीतवान् ये म्यूनिख-मैराथन्-सञ्चालनार्थं सज्जाः आसन्, तान् द्वौ समूहौ च विभज्य । एकः समूहः प्रतिदिनं Etinger मद्य-रहितं बीयरं पिबति स्म, अपरः समूहः तु केवलं प्लेसिबो-मात्रं प्राप्तवान् । अन्तिमपरिणामेषु ज्ञातं यत् मद्यं पिबन्ती समूहे नियन्त्रणसमूहस्य अपेक्षया महत्त्वपूर्णतया दुर्बलं शोथात्मकप्रतिक्रिया अस्ति इति समूहः।


अन्यत् कथा यत् बहु ध्यानं प्राप्नोति तत् २०१८ तमस्य वर्षस्य शीतकालीन-ओलम्पिक-क्रीडायाः अस्ति प्योङ्गचाङ्ग-नगरे । जर्मन-प्रतिनिधिमण्डलं ओलम्पिक-ग्रामे प्रचुरं बीयर-सहितं आगतं, यत्र क्रोम्बचर-इत्यनेन प्रदत्तस्य ३५०० लीटरस्य गैर-मद्य-बीयरस्य, राष्ट्रिय-बीयर-ब्राण्ड्-इत्यनेन सह सहायतार्थं सहायतार्थं सहायतार्थं क्रोम्बाकर-इत्यनेन प्रदत्तम् तेषु क्रीडासु जर्मनीदेशिनः १४ स्वर्णानि (प्रथमसमग्रम्) ३१ पदकानि (सेकेण्ड् समग्ररूपेण) विजयं प्राप्तवन्तः । विश्वस्य मीडिया अपि मद्य-रहितं बियरं नूतनं उपनामम् अपि दत्तवान् - 'दर्मन-उत्तेजक'।


Hainan Haihier विशेषज्ञता 19 वर्षों के लिए, OEM ODM सेवाओं, अल्कोहल डिग्री 0-16%vol को समर्थन कर रहे हैं, सहित स्वतंत्र ब्रांड के साथ, सहित बीयर, फल बियर, कॉकटेल और अन्य उत्पाद



 1 . +86- 15318828821   |    +86====    |     == ४== 1 .

पर्यावरण-अनुकूल-पेय-पैकेजिंग-समाधानं प्राप्नुवन्तु

Hluier बीयर एवं पेय के लिए पैकेजिंग में बाजार नेता है, हम अनुसंधान एवं विकास नवीनता, डिजाइनिंग, विनिर्माण एवं पर्यावरण के अनुकूल पेय पदार्थ पैकेजिंग समाधानों में विशेषज्ञ होते हैं।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .

त्वरितलिङ्कानि

कोटी

गर्म उत्पाद 1 .

प्रतिलिपि अधिकार ©   2024 Hainan Hiuier औद्योगिक कं, लिमिटेड. सर्वाधिकार सुरक्षित।  साइटमैप | . गोपनीयता नीति 1 .
सन्देशं त्यजन्तु .
अस्मान् सम्पर्कयन्तु .