दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-06-27 मूल: स्रोत : आधिकारिक मीडिया/ऑनलाइन मीडिया
अद्य वयं विशेषतया रोचकस्य विषयस्य विषये वदामः: अनानास-बीयरः। इदं मधुरं, अनानासम् - गन्धयुक्तं पेयम्, मम विश्वासः अस्ति यत् बहवः मित्राणि मत्ताः अभवन्। परन्तु किं भवता कदापि चिन्तितम् अस्ति यत् किं तत् बीयरम् अस्ति वा पेयम् अस्ति वा? अद्य वयं रहस्यस्य समाधानं करिष्यामः!
अनानास-बीयरस्य उत्पत्तिः लक्षणं च .
अनानास-बीयरः, यथा नाम सूचयति, अनानासस्य स्वादयुक्तः बीयरः अस्ति । मूलतः जर्मन 'राडलर, ' अयं पेयः न्यूनमद्यपानं भवति यत् निम्बूकेन सह बीयरं मिश्रयति । चीनी अनानास-बीयरः पारम्परिक-आधारेण आधारितः अस्ति, अनानास-स्वादं योजयति, येन तत् अधिकं ताजगीदायकं भवति, सर्वेषां युगस्य जनानां कृते उपयुक्तम् अस्ति
अनानास-बीयरः विपण्यां सुप्रसिद्धः अनानास-बीयरः अस्ति । अस्माभिः विकसितस्य अस्य अनानासस्य बीयरस्य मद्यस्य सामग्री अतीव न्यूना अस्ति, प्रायः ०.६५% तः १.०%, यत् मद्य-रहितं बीयरं प्रायः भवति । अस्य स्वादः अनानास-स्वादयुक्त-कार्बोनेटेड-पेयस्य इव अधिकं स्वादिष्टः अस्ति, यत्र मधुर-अनानास-सुगन्धाः सन्ति, ये बीयर-पुष्पाणां संकेतैः सह मिश्रिताः सन्ति येन भवन्तः उष्णकटिबंधीय-भोजने इव अनुभूयन्ते
अनानास-बीयर-निर्माणस्य प्रक्रिया .
अनानास-बीयर-निर्माणस्य प्रक्रिया जटिला न भवति । सामान्यतः, इदं बीयरस्य अनानासस्य च रसस्य मिश्रणं भवति, यत्र केचन व्यञ्जनानि शर्करा, निम्बूरसः इत्यादीनां स्वादाः योजयन्ति ।
अनानास-बीयरः : बीयरः वा पेयः वा ?
वैज्ञानिकदृष्ट्या अनानास-बीयरः बीयर-मृदु-पेययोः मध्ये संकरः भवति । यद्यपि अस्मिन् मद्यस्य अत्यल्पं परिमाणं भवति तथापि तस्य मधुरस्य स्वादस्य फलगन्धस्य च कारणेन सोडायाः समीपे एव अस्ति । अस्य पेयस्य मुख्यानि सामग्रीनि माल्ट्, जलं, अनानास-रसः, कार्बोनिक-अम्लम् च सन्ति । किण्वनप्रक्रियायाः माध्यमेन मद्यस्य, बुदबुदानां च अल्पमात्रायां अद्वितीयं स्वादं सृज्यते ।
अनानासस्य बीयरस्य स्वास्थ्यलाभानां उपेक्षा कर्तुं न शक्यते। यद्यपि अनानास-बीयरस्य शर्करा-कार्बोनेशन-इत्येतत् च भवति तथापि संयमेन उपभोगे तस्य किञ्चित् स्वास्थ्य-लाभः भवति । सर्वप्रथमं, अनानासः विटामिन-सी-समृद्धः अस्ति, यत् प्रतिरक्षा-प्रणालीं वर्धयितुं साहाय्यं करोति । द्वितीयं, अनानासस्य एन्जाइमाः पाचनं प्रवर्धयितुं, प्रोटीनानि विभज्य, जठरान्त्रकार्यं सुदृढां कर्तुं च साहाय्यं कर्तुं शक्नुवन्ति । अतिरिक्तरूपेण, अनानास-बीयर-मध्ये न्यून-मद्य-सामग्री स्वस्य मद्य-सेवनं न्यूनीकर्तुं इच्छुकानां कृते पारम्परिक-बीयरस्य अपेक्षया स्वस्थतर-विकल्पं करोति
जीवने अनानासस्य बियरस्य विविधाः अनुप्रयोगाः
अनानास-बीयरं न केवलं पेयम् अस्ति, अपितु विविध-भोजन-निर्माणे अपि उपयोक्तुं शक्यते । यथा, अनानास-बीयरेन सह बारबेक्यू-चटनीं कृत्वा रोस्ट्-मध्ये अनानासस्य संकेतं योजयितुं शक्यते । अथवा बेकिंग प्रक्रिया में अनानास बियर डालें ताकि केक या रोटिका को अिधक फुल्लक एवं स्वादिष्ट बनाने के लिए।
अनानासस्य बियरस्य उपयोगः काकटेल् कृते आधाररूपेण अपि कर्तुं शक्यते । सम्यक् ग्रीष्मकालीनपेयं कर्तुं किञ्चित् फलं हिमं च योजयन्तु। अनानासः बीयरः तेषां कृते महान् विकल्पः अस्ति ये किमपि नूतनं प्रयतन्ते।
बाजार प्रतिक्रिया एवं उपभोक्ता प्रतिक्रिया
विपण्यां अनानास-बीयरस्य बहु स्वागतं भवति । विशेषतः ग्रीष्मर्तौ, ताजगीदायकं अनानास-बीयरं बहुभिः जनाभिः आतपं ताडयितुं प्रथमः विकल्पः अभवत् । उपभोक्ता प्रतिक्रिया दर्शयति यत् अनेके जनाः अनानासस्य बियरस्य अद्वितीयं स्वादं पश्यन्ति, वदन्ति यत् एतत् बीयरस्य कटुतां विना बीयरस्य स्वादं संयोजयति, पार्टीनां कृते आदर्शं भवति, नित्यपानं च करोति।
केचन उपभोक्तारः अनानास-बीयरं अधिकं 'विद्युत्-सोडा' इति दृष्ट्वा बियरस्य 'Burden' बियरस्य 'रिजिक' सह एतेन अनानास-बीयरः मध्यमवयस्कानाम् वृद्धानां च समूहानां मध्ये विपण्यं अपि भवति, ये द्वौ अपि बीयरस्य स्वादं रोचन्ते, अत्यधिकं मद्यपानं परिहरितुम् इच्छन्ति च
निगमन
सारांशतः, अनानास-बीयरः बीयरः पेयं च भवति । इदं बीयरस्य माल्टी-गन्धं अनानासस्य फलयुक्तेन सह संयोजयति, यत् पेयस्य स्फूर्तिदायकं स्वादं प्रदाति तदा बीयरस्य चरित्रं धारयति येषां कृते पारम्परिक-बीयरस्य कटु-स्वादः न रोचते, तेषां कृते अनानास-बीयरः निःसंदेहं अतीव उत्तमः विकल्पः अस्ति । न केवलं ग्रीष्मकालस्य तापस्य कृते उपयुक्तम्, अपितु विविधप्रसङ्गेषु स्वादिष्टं पेयरूपेण अपि आनन्दयितुं शक्यते ।
आशासे अद्यतनस्य साझेदारी भवतः अनानासस्य बियरस्य नूतना अवगतिः भविष्यति। यदि भवन्तः अद्यापि तस्य प्रयोगं न कृतवन्तः तर्हि उष्णग्रीष्मकालदिने तत् प्रयतध्वं तथा च भवन्तः अद्वितीयं स्वादं प्रेम्णा पश्यन्ति!
अन्ते, आशासे यत् भवान् स्वस्य अनानास-बीयरस्य आनन्दं लभते तथा च अस्माकं चैनले अन्यसामग्रीणां कृते दृष्टिः बहिः स्थापयति। वयं भवन्तं अधिकं रोचकं, बोधकं, आकर्षकं च विज्ञानं निरन्तरं आनयामः, अतः भवन्तः स्थातव्याः!